A 200-2 Ṣoḍaśanityātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 200/2
Title: Ṣoḍaśanityātantra
Dimensions: 31 x 12 cm x 128 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5053
Remarks: 118 folios


Reel No. A 200-2 Inventory No. 67720

Title Ṣoḍaśanityātantrakādimata

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.0 cm

Folios 128

Lines per Folio 10–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ta. ja. also taṃ.ja, taṃ. jaṃ. and in the lower right-hand margin under the word rāma

Scribe VS 1854

Place of Deposit NAK

Accession No. 5/5053

Manuscript Features

The cover-leaf (exp. 2) contains a table of the yantra?.

Some folios contain the marginal notes.

After the colophon contains a table of the yantra?.

Some places of fols. 1, 2 and 3r are rubbed off.

The lower left-hand side of fol. 98v is damaged with the considerable loss of the text.

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

śrīparadevatāyai namaḥ ||

anādyaṃto [[ʼ]]parādhīna[[ḥ]] svādhīnabhuvanatrayaḥ |

jayaty avirato vyāptaviśvaḥ kālo vināyakaḥ 1

bhagavan sarvataṃtrāṇi bhavatoktāni me purā |

nityānāṃ ṣoḍaśānāṃ ca navataṃtrāṇi kṛtsnaśaḥ 2 (fol. 1v1–2)

End

yas taṃtram e[ta]t sakalaṃ nityā vidyās tu ṣoḍaśa ||

śaktyā saṃgṛhya vidhivad bhajate sa madaṃśakaḥ || 100 ||

śivatattvamayīvyāptir i(ti) samyak samīritā ||

asyā ni[ṣ]phāla(nā)c cite tattattvaṃ svātmasātkṛtam || 101 || (fol. 127v5–7)

Colophon

iti ṣoḍaśanityātaṃtreṣu śrīkādimate svātmakathanaṃ nāma taṃtarāje ṣaṭtriṃśaṃ paṭalam || śubham astu || maṅgalam astu || siddhir astu || śrīrāmacandrāya namaḥ || rādhe kṛṣṇāya namaḥ || śrīviṣnu viṣṇu viṣṇu || śrīviṣṇu viṣṇu viṣṇu || śivāya namaḥ || śivaḥ kāśīśivaḥ kāśīśivaḥ kāśīśivaḥ śivaḥ || vise(!)śvarāya namaḥ || gauryyāya(!) namaḥ || devī devī devī || śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīhanumantāya(!) namaḥ || mahāvīrāya namaḥ || śrīsamvatsare || 1854 || samayanāmaśrāvaṇamāse śuklapakṣe aṣṭamyām bhaumavāsare || taṃtrarājapustaka[ṃ] samāptam || śubham astu || śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma rāma (fol. 127r7–128r3)

Microfilm Details

Reel No. A 200/2

Date of Filming 8-11-1971

Exposures 133

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 26-02-2010

Bibliography